• June 28, 2023
  • 0 minutes Read
श्री अष्टविनायक स्तोत्रम्

स्वस्ति श्रीगणनायको गजमुखो मोरेश्वरः सिद्धिदः बल्लाळस्तु विनायकस्तथ मढे चिन्तामणिस्थेवरे । लेण्याद्रौ गिरिजात्मजः सुवरदो विघ्नेश्वरश्चोझरे ग्रामे रांजणसंस्थितो गणपतिः कुर्यात् सदा मङ्गलम् ॥ इति अष्टविनायकस्तोत्रं सम्पूर्णम् ।

  • June 28, 2023
  • 1 minute Read
अंत:करण का आयतन

अंत:करण का आयतन संक्षिप्त है आत्मीयता के योग्य मैं सचमुच नहीं! पर, क्या करूँ, यह छाँह मेरी सर्वगामी है! हवाओं में अकेली साँवली बेचैन उड़ती है कि श्यामल-अंचला के हाथ…

  • June 22, 2023
  • 1 minute Read
श्रीकिङ्किणीस्तोत्रम्

किं किं दुःखं सकलजननि क्षीयते न स्मृतायाम् । का का कीर्तिः कुलकमलिनी प्राप्यते नार्चितायाम् ॥ १॥ किं किं सौख्यं सुरवर नुते प्राप्यते न स्तुतायाम् । कं कं योगन्त्वयि न तनुते…

  • June 22, 2023
  • 1 minute Read
औषधीय गुणों का भंडार है ‘निर्गुण्डी’, तन्त्र शास्त्रों में इसी देवी रूप माना गया है !

प्रकृति में कई ऐसे पेड़-पौधे मौजूद है जो औषधिय गुणों से भरपूर हैं. कुछ दुर्लभ भी नहीं हैं आसपास आसानी से मिल जाते हैं. इन्हीं में एक एक औषधि है…

  • June 12, 2023
  • 1 minute Read
कुण्डलिनीरूपा नवदुर्गा स्तुतिः

१. शैलपुत्री (मूलाधारचक्र) ध्यानं – वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥ पूर्णेन्दुनिभाङ्गौरीं मूलाधारस्थितां प्रथमदुर्गां त्रिनेत्राम् । पटाम्बरपरिधानां रत्नकिरीटां नानालङ्कारभूषिताम् ॥ प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् । कमनीयां लावण्यस्नेहमुखीं…