जयदेव कृत दशावतार स्तुति
प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥ १॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥ वसति दशनशिखरे धरणी…
162
342
170
408
129
122
102
1298
47
99
प्रलयपयोधिजले धृतवानसि वेदम् । विहितवहित्रचरित्रमखेदम् ॥ केशव धृतमीनशरीर जय जगदीश हरे ॥ १॥ क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे । धरणिधरणकिणचक्रगरिष्ठे ॥ केशव धृतकच्छपरूप जय जगदीश हरे ॥ २॥ वसति दशनशिखरे धरणी…
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ ॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं…
।। अथ बुधस्तोत्रम् ।। अस्य श्रीबुधस्तोत्रमहामन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप्छन्दः । बुधो देवता । बुधप्रीत्यर्थे जपे विनियोगः । ध्यानम् । भुजैश्चतुर्भिर्वरदाभयासिगदं वहन्तं सुमुखं प्रशान्तम् । पीतप्रभं चन्द्रसुतं सुरेढ्यं सिम्हे निषण्णं…
जरासंध मथुरा के राजा कंस का ससुर एवं परम मित्र था.उसकी दोनों पुत्रियों आसित व प्रापित का विवाह कंस से हुआ था. श्रीकृष्ण से कंस वध का प्रतिशोध लेने के…
महाभारत और भागवतपुराण में भारत के इतिहास का वर्णन है और भारत के प्राचीन इतिहास के एकमात्र स्रोत यही हैं. यदि महाभारत और भागवतपुराण के अनुसार इतिहास को ठीक से…
हर साल जन्माष्टमी का त्यौहार दो दिन मनाया जाता है. एक दिन स्मार्त गृहस्थ मनाते हैं और दूसरे दिन वैष्णव संप्रदाय वाले जन्माष्टमी मनाते हैं. इस बार भी 6 और…