Spread the love

विनायक गणेश की यह वाराह पुराणोक्त स्तुति बहुत छोटी है लेकिन फल श्रुति में इसे काफी प्रभावशाली बताया गया है. सोमवार को इस स्तुति से पार्थिव गणेश का पूजन करने और तिल का भोग लगाने से सभी संकटों का नाश होता है.

देवा ऊचुः –
नमस्ते गजवक्त्राय नमस्ते गणनायक ।
विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ १॥

नमोऽस्तु ते विघ्नहर्त्रे नमस्ते सर्पमेखल ।
नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ॥ २॥

सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा ॥ ३॥ ॥

फलश्रुतिः ॥
एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।
अभिषिक्तस्तु रुद्रेण सोमायाऽपत्यताङ्गतः ॥ ४॥
एतच्चतुर्थ्यां सम्पन्नं गणाध्यक्षस्य पार्थिवः ।
यतस्ततोऽयं महतिं तिथीनां परमा तिथिः ॥ ५॥
एतस्यां यस्तिलान् भुक्त्वा भक्त्या गणपतिं नृप ।
आराधयति तस्याशु तुष्यते नाऽत्र संशयः ॥ ६॥
यश्चैतत्पठते स्तोत्रं यश्चैतच्छृणुयात्सदा ।
न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ॥ ७॥ ॥

॥ इति श्रीवाराहमहापुराणे विनायकोत्पत्तिर्नाम त्रयोविंशोऽध्याये श्रीविनायकस्तुतिः समाप्ता ॥