Spread the love

भगवान सत्य स्वरूप हैं लेकिन उन पर माया का पर्दा लगा हुआ है. वह एक घूँघट में हैं. इसलिए ऋषि कहते है – हिरण्मयेन पात्रेण सत्यस्य मुखम् .. फिर बोलते हैं कि “सत्यधर्माय दृष्टये” जो सत्य धर्मा है उसके लिए अपना घुंघट उठा देते है. जैसे कोई प्रेमिका अपने प्रेमी के लिए खुद को अनावृत कर देती है . यमराज ने नचिकेता को कहा – तू सत्य धर्मा है इसलिए तेरे समक्ष सभी रहस्यों का उपदेश करूंगा. शिव संकल्प लें, सत्यसंकल्प लें जिससे शिवयोग की प्राप्ति हो सकते.. मिथ्याचार न करें.

यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १॥

येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः ।
यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ २॥

यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु ।
यस्मान्नऽऋते किं चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३॥

येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ ४॥

यस्मिन्नृचः साम यजूꣳषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिꣳश्चित्तꣳ सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५॥

सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६॥

ॐ शान्तिः शान्तिः शान्तिः ॥ 

॥ इति वाजसनेयसंहितायां शिवसङ्कल्पोपनिषत् समाप्ता ॥