Spread the love

श्री शिव उवाच –
श‍ृणु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले ।
श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥ १॥

॥ अथ दुर्गाकवचम् ॥

पार्वती मस्तकं पातु कपालं जगदम्बिका ।
कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥ २॥

विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी
कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥ ३॥

कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया ।
नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥ ४॥

हृदयं चण्डिका पातु बाहू परम-देवता ।
केशांश्च पञ्चमी विद्या सभायां पातु भैरवी ॥ ५॥

नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी सदा ।
भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा ॥ ६॥

कामाख्या देह-कमलं पातु नित्यं नभोगतम् ।
महाकुण्डलिनी नित्यं पातु मे जठरं शिवा ॥ ७॥

वह्निजाया सदा यज्ञं पातु कर्म स्वधा पुनः ।
अरण्ये विजने पातु दुर्गा देवी रणे वने ।
जले पातु जगन्माता देवी त्रिभुवनेश्वरी ॥ ८॥

इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहनम् ।
जपेन्मत्रं क्षितितले वश्यं याति महीपतिः ॥ ९॥

पूजया वरया भक्त्या क्रियया च विना शिवे ! ।
केवलं जपमात्रेण सिद्ध्यत्येव न संशयः ॥ १०॥

या पृच्छा ते निगदिता कथिता वरवर्णिनि ! ।
इदानीं देवदेवेशि ! किं भूयः श्रोतुमिच्छसि ॥ ११॥

॥इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे षष्ठं पटलान्तर्गतं द्वितीयं श्रीदुर्गाकवचं सम्पूर्णम् ॥