माता लक्ष्मी के श्री विग्रह की प्रति दिन पंचोपचार पूजन करके उनका हरिद्रा चूर्ण से अर्चन करें. एक नाम मन्त्र का उच्चारण करके भक्ति भाव ध्यान करते हुए उनके श्री विग्रह का अभिषेक हरिद्रा चूर्ण से करें अर्थात उनके विग्रह पर उसे गिराएँ. पूजन में सभी पीले रंग का प्रयोग करें. स्वयं भी पीली साड़ी या वस्त्र पहन कर पूजन में बैठे. माता लक्ष्मी को खीर नैवेद्य में रखें.
॥ श्रियै नमः ॥
अशेषजगदीशित्रि अकिञ्चन मनोहरे ।
अकारादिक्षकारान्त नामभिः पूजयाम्यहम् ॥
सर्वमङ्गलमाङ्गल्ये सर्वाभीष्टफलप्रदे ।
त्वयैवप्रेरितो देवि अर्चनां करवाण्यहम् ॥
सर्व मङ्गलसंस्कारसम्भृतां परमां शुभाम् ।
हरिद्राचूर्ण सम्पन्नां अर्चनां स्वीकुरु स्वयम् ॥
ॐ अकारलक्ष्म्यै नमः । ॐ अच्युतलक्ष्म्यै नमः । ॐ अन्नलक्ष्म्यै नमः ।
ॐ अनन्तलक्ष्म्यै नमः । ॐ अनुग्रहलक्ष्म्यै नमः । ॐ अमरलक्ष्म्यै नमः ।
ॐ अमृतलक्ष्म्यै नमः । ॐ अमोघलक्ष्म्यै नमः । ॐ अष्टलक्ष्म्यै नमः ।
ॐ अक्षरलक्ष्म्यै नमः । ॐ आत्मलक्ष्म्यै नमः । ॐ आदिलक्ष्म्यै नमः ।
ॐ आनन्दलक्ष्म्यै नमः । ॐ आर्द्रलक्ष्म्यै नमः । ॐ आरोग्यलक्ष्म्यै नमः ।
ॐ इच्छालक्ष्म्यै नमः । ॐ इभलक्ष्म्यै नमः । ॐ इन्दुलक्ष्म्यै नमः ।
ॐ इष्टलक्ष्म्यै नमः । ॐ ईडितलक्ष्म्यै नमः । ॐ उकारलक्ष्म्यै नमः ।
ॐ उत्तमलक्ष्म्यै नमः । ॐ उद्यानलक्ष्म्यै नमः । ॐ उद्योगलक्ष्म्यै नमः ।
ॐ उमालक्ष्म्यै नमः । ॐ ऊर्जालक्ष्म्यै नमः । ॐ ऋद्धिलक्ष्म्यै नमः ।
ॐ एकान्तलक्ष्म्यै नमः । ॐ ऐश्वर्यलक्ष्म्यै नमः । ॐ ओङ्कारलक्ष्म्यै नमः ।
ॐ औदार्यलक्ष्म्यै नमः । ॐ औषधिलक्ष्म्यै नमः । ॐ कनकलक्ष्म्यै नमः ।
ॐ कलालक्ष्म्यै नमः । ॐ कान्तालक्ष्म्यै नमः । ॐ कान्तिलक्ष्म्यै नमः ।
ॐ कीर्तिलक्ष्म्यै नमः । ॐ कुटुम्बलक्ष्म्यै नमः । ॐ कोशलक्ष्म्यै नमः ।
ॐ कौतुकलक्ष्म्यै नमः । ॐ ख्यातिलक्ष्म्यै नमः । ॐ गजलक्ष्म्यै नमः ।
ॐ गानलक्ष्म्यै नमः । ॐ गुणलक्ष्म्यै नमः । ॐ गृहलक्ष्म्यै नमः ।
ॐ गोलक्ष्म्यै नमः । ॐ गोत्रलक्ष्म्यै नमः । ॐ गोदालक्ष्म्यै नमः ।
ॐ गोपलक्ष्म्यै नमः । ॐ गोविन्दलक्ष्म्यै नमः । ॐ चम्पकलक्ष्म्यै नमः ।
ॐ छन्दोलक्ष्म्यै नमः । ॐ जनकलक्ष्म्यै नमः । ॐ जयलक्ष्म्यै नमः ।
ॐ जीवलक्ष्म्यै नमः । ॐ तारकलक्ष्म्यै नमः । ॐ तीर्थलक्ष्म्यै नमः ।
ॐ तेजोलक्ष्म्यै नमः । ॐ दयालक्ष्म्यै नमः । ॐ दिव्यलक्ष्म्यै नमः ।
ॐ दीपलक्ष्म्यै नमः । ॐ दुर्गालक्ष्म्यै नमः । ॐ द्वारलक्ष्म्यै नमः ।
ॐ धनलक्ष्म्यै नमः । ॐ धर्मलक्ष्म्यै नमः । ॐ धान्यलक्ष्म्यै नमः ।
ॐ धीरलक्ष्म्यै नमः । ॐ धृतिलक्ष्म्यै नमः । ॐ धैर्यलक्ष्म्यै नमः ।
ॐ ध्वजलक्ष्म्यै नमः । ॐ नागलक्ष्म्यै नमः । ॐ नादलक्ष्म्यै नमः ।
ॐ नाट्यलक्ष्म्यै नमः । ॐ नित्यलक्ष्म्यै नमः । ॐ पद्मलक्ष्म्यै नमः ।
ॐ पूर्णलक्ष्म्यै नमः । ॐ प्रजालक्ष्म्यै नमः । ॐ प्रणवलक्ष्म्यै नमः ।
ॐ प्रसन्नलक्ष्म्यै नमः । ॐ प्रसादलक्ष्म्यै नमः । ॐ प्रीतिलक्ष्म्यै नमः ।
ॐ भद्रलक्ष्म्यै नमः । ॐ भवनलक्ष्म्यै नमः । ॐ भव्यलक्ष्म्यै नमः ।
ॐ भाग्यलक्ष्म्यै नमः । ॐ भुवनलक्ष्म्यै नमः । ॐ भूतिलक्ष्म्यै नमः ।
ॐ भूरिलक्ष्म्यै नमः । ॐ भूषणलक्ष्म्यै नमः । ॐ भोग्यलक्ष्म्यै नमः ।
ॐ मकारलक्ष्म्यै नमः । ॐ मन्त्रलक्ष्म्यै नमः । ॐ महालक्ष्म्यै नमः ।
ॐ मान्यलक्ष्म्यै नमः । ॐ मेधालक्ष्म्यै नमः । ॐ मोहनलक्ष्म्यै नमः ।
ॐ मोक्षलक्ष्म्यै नमः । ॐ यन्त्रलक्ष्म्यै नमः । ॐ यज्ञलक्ष्म्यै नमः ।
ॐ यागलक्ष्म्यै नमः । ॐ योगलक्ष्म्यै नमः । ॐ योगक्षेमलक्ष्म्यै नमः ।
ॐ रङ्गलक्ष्म्यै नमः । ॐ रक्षालक्ष्म्यै नमः । ॐ राजलक्ष्म्यै नमः ।
ॐ लावण्यलक्ष्म्यै नमः । ॐ लीलालक्ष्म्यै नमः । ॐ वरलक्ष्म्यै नमः ।
ॐ वरदलक्ष्म्यै नमः । ॐ वराहलक्ष्म्यै नमः । ॐ वसन्तलक्ष्म्यै नमः ।
ॐ वसुलक्ष्म्यै नमः । ॐ वारलक्ष्म्यै नमः । ॐ वाहनलक्ष्म्यै नमः ।
ॐ वित्तलक्ष्म्यै नमः । ॐ विजयलक्ष्म्यै नमः । ॐ वीरलक्ष्म्यै नमः ।
ॐ वेदलक्ष्म्यै नमः । ॐ वेत्रलक्ष्म्यै नमः । ॐ व्योमलक्ष्म्यै नमः ।
ॐ शान्तलक्ष्म्यै नमः । ॐ शुभलक्ष्म्यै नमः । ॐ शुभ्रलक्ष्म्यै नमः ।
ॐ सत्यलक्ष्म्यै नमः । ॐ सन्तानलक्ष्म्यै नमः । ॐ सिद्धलक्ष्म्यै नमः ।
ॐ सिद्धिलक्ष्म्यै नमः । ॐ सूत्रलक्ष्म्यै नमः । ॐ सौम्यलक्ष्म्यै नमः ।
ॐ हेमाब्जलक्ष्म्यै नमः । ॐ हृदयलक्ष्म्यै नमः । ॐ क्षेत्रलक्ष्म्यै नमः ।
ॐ ज्ञानलक्ष्म्यै नमः । ॐ अकिञ्चिनाश्रयायै नमः ।
ॐ दृष्टादृष्टफलप्रदायै नमः । सर्वाभीष्टफलप्रदायै नमः ।
अर्चन सम्पन्न करके देवी का कोई स्तोत्र पाठ करें और घी दीपक से आरती करें और पुष्पांजली प्रदान करें.

