Spread the love

विनियोग : आनंद कर्दम ऋषि, प्रस्तर पंक्तिश्छन्दः  ह्रीं बीजं श्रीं शक्तिः क्ली कीलकम लक्ष्मी सिध्यर्थे जपे विनियोग

पंचोपचार से लक्ष्मी जी की विधिवत पूजा करें. नैवेद्य में खीर , मिठाई , भाँती भाँती का भोजन, फल लगायें . उपासना शुक्ल पक्ष में प्रतिपदा से पूर्णिमा तक करें . कम से कम दो बार पूजन और जप करें . पूर्णिमा का पूजा का समापन करके . कन्या को भोजन करवाएं .

लक्ष्मी सूक्त पाठ

ॐ पद्मानने पद्मिनि पद्मपत्रे पद्ममप्रिये पदमदलायताक्षि ।
विश्वप्रिये विश्वमनोऽनुकूलेत्वत्पादपद्मं मयि सन्निधत्स्व ।। 1।
पद्मानने पद्मऊरु पद्माक्षी पदमसंभवे ।
तन्मे भजसि पद्माक्षी येन सौख्यंलभाम्यहम् ।।2 ।।
अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवीसर्वकामांश्चदेहि मे ।। 3।।
पुत्रं पौत्रं धनं धान्यं हस्तिअश्वादि गवेरथम् ।
प्रजानां भवसिमाता आयुष्मन्तं करोतुमे ।।4।।
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो वृहस्पतिर्वरुणोधनमस्तु मे ।।5।।
वैनतेय सोमंपिब सोमं पिबतु वृत्रहा ।
सोमंधनस्यसोमिनो मह्यं ददातु सोमिनः ।। 6।।
न क्रोधो न च मात्सर्य न लोभो ना शुभामतिः ।
भवन्ति कृत पुण्यानांभक्तानां श्री सूक्त जापिनाम् ।। 7 ।।
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन मूतिकरिप्रसीद मह्यम् ।।8।।
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
लक्ष्मींप्रियसखीं देवी नमाम्यच्युतवल्लभाम् ।।9।।
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि, तन्नो लक्ष्मीः प्रचोदयात् ।। 10 ।।
आनन्दः कर्दमः श्रीदः श्चिक्लीत इति विश्रुताः । ऋषयश्चश्रियः पुत्राः मयि श्रीर्देविदेवता मताः ।।11 ।।
ऋणरोगादिदारिद्रय पापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तुममसर्वदा ।।12।।
श्रीयं वर्चस्वमायुष्यंमारोग्यमानं मांविधाच्छोभमानं महीयते ।
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरंदीर्घमायुः ।। 13 ।।

ऋग्वेदोक्तं लक्ष्मी सूक्त सम्पूर्णम् ।

इंद्रकृत लक्ष्मी स्तोत्र

ॐ नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शंख चक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥१॥

नमस्ते गरुडारूढे कोलासुरभयंकरि । सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥२॥

सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि । सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते ॥३॥

सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥४॥

आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि । योगजेयोगसम्भूते महालक्ष्मि नमोऽस्तु ते ॥५॥

स्थूलसूक्ष्ममहारौद्रे महाशक्ति महोदरे । महापापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥६॥

पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्माता महालक्ष्मि नमोऽस्तु ते ॥७॥

श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥८॥

फलश्रुति :-महालक्ष्म्यष्टक स्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोतिसर्वदा ॥एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालंयःपठेन्नित्यं धनधान्यसमन्वितः ॥त्रिकालं यःपठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मीर्भवेन्नित्यंप्रसन्न वरदा शुभा ॥इतीन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम !!