बाल रक्षा स्तोत्र स्तोत्र के रूप में एक शक्तिशाली कवच है. इस कवच का पाठ करते हुए कवच में वर्णित शरीर के अंगों का स्पर्श करने से बालक का शरीर सुरक्षित हो जाता है. बच्चे को नहा धुला कर उसके शरीर को इस कवच से रोज सुरक्षित करना चाहिए. यह कवच भगवान श्री कृष्ण के नाम मन्त्रों से संगुम्फित है. रोज एक बार भी करने से इसकी शक्ति से सुरक्षा होगी. इसका लाभ माताएं उठा सकती हैं.
आदाय कृष्णं सन्त्रस्ता यशोदापि द्विजोत्तम । गोपुच्छं भ्राम्य हस्तेन बालदोषमपाकरोत् ॥ १॥ गोकरीषमुपादाय नन्दगोपोऽपि मस्तके । कृष्णस्य प्रददौ रक्षाङ्कुर्वित्येतदुदीरयन् ॥ २॥ रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ ३॥ येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् । वराहरूपधृग्देवस्स त्वां रक्षतु केशवः ॥ ४॥ नखाङ्कुरविनिर्भिन्नवैरिवक्षःस्थलो विभुः । नृसिंहरूपी सर्वत्र रक्षतु त्वां जनार्दनः ॥ ५॥ वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः । शिरस्ते पातु गोर्विदः कठं रक्षतु केशवः । गुह्यं सत्त्वतरं विष्णुर्जघे पादौ जनार्दनः ॥ ७॥ मुखश्चादूडबाहूच मनस्सर्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥ ८॥ शङ्खचक्रगदापाणेश्शङ्खनादहताः क्षयम् । गच्छन्तु प्रेतकूष्माण्डराक्षसा ये तवाहिताः ॥ ९॥ त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ १०॥ एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । शायितश्शकटस्याधो बालपर्यङ्किकातले ॥ ११॥ वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी । श्रीमन्नारायणो विष्णुर्वासुदेवोऽभिरक्षतु ॥ १२॥ इति बालग्रहरक्षास्तोत्रं सम्पूर्णम् ।

