विभिन्न तंत्रों में नवग्रहों के ये मन्त्र मिलते हैं. इन मन्त्रों का ज्योतिषियों में प्रचलन नहीं है क्योंकि ज्यादातर ज्योतिषी कम पढ़े लिखे होते हैं. शास्त्रों में ग्रहों के अनेक गूढ़ रहस्य प्राप्त होते हैं जिनका ज्योतिष शास्त्रों में वर्णन नहीं मिलता. ये मन्त्र कुछ आथेंटिक ग्रंथो से दिए जा रहे हैं.
श्रीगणेशाय नमः ।
भास्वानर्कसमिच्च रक्तकिरणसिंहाधिपः काश्यपो
गुर्विन्द्वोश्च कुजस्य मित्रमरिखत्रिस्थश्शुभः प्राङ्मुखः ।
शत्रुर्भार्गवसौरयोः प्रियगुडः कालिङ्गदेशाधिपो
मध्ये वर्तुलमण्डले स्थितियुतः कुर्यात् सदामङ्गलम् ॥ १॥
अथ सूर्यस्य मन्त्रः – ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ॥ १॥ (विश्वनाथसारोद्धार)
चन्द्रः कर्कटक प्रभुस्सितरुचिश्चात्रेय गोत्रोद्भवः
चाग्नेये चतुरश्रगोऽपरमुखो गौर्यर्चया तर्पितः ।
षट्सप्ताग्निदशाद्यशोभनफलोऽशत्रुर्बुधार्कप्रियः
सौम्यो यामुन देशपर्णजसमित् कुर्यात् सदा मङ्गलम् ॥ २॥
अथ चन्द्रस्य मन्त्रः – ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः ॥ २॥ (कालीपटल)
भौमो दक्षिण दित्रिकोण निलयोऽवन्तीपतिः खादिर-
प्रीतो वृश्चिकमेषयोरधिपतिर्गुर्वर्क चन्द्रप्रियः ।
ज्ञारिः षट्त्रिशुभप्रदश्च वसुधादाता गुहाधीश्वरो
भारद्वाजकुलोद्भवोऽरुणरुचिः कुर्यात् सदामङ्गलम् ॥ ३॥
अथ भौमस्य मन्त्रः -ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा ॥ ३॥ ( शारदातिलक टीका
सौम्यः पीत उदङ्मुखसमिधपामार्गोऽत्रिगोत्रोद्भवः
बाणेशानगतस्सुहृद्रविसितो वैरी कृतानुष्णरुक् ।
कन्यायुग्मपतिर्दशाष्टम चतुष्षण्णेत्रगश्शोभनो
विष्ण्वाराधन तर्पितो मगधपः कुर्यात् सदा मङ्गलम् ॥ ४॥
अथ बुधस्य मन्त्रः – ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा ॥ ४॥ (स्वतन्त्र तन्त्र )
जीवश्चोत्तर दिङ्मुखोत्तरककुप् जातोऽङ्गिरोगोत्रतः
पीतोऽश्वत्थसमिच्च सिन्ध्वधिपतिश्चापर्क्षमीनाधिपः ।
सूर्येन्दुक्षितिजप्रियस्सित बुधारातिस्समो भानुजे
सप्तापत्यतपोर्थगश्शुभकरः कुर्यात् सदामङ्गलम् ॥ ५॥
अथ जीवस्य मन्त्रः – ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये ब्रींठः ऐंठः श्रींठः स्वाहा ॥ ५॥ त्रिपुरातिलक)
शुक्रो भार्गवगोत्रजस्सितरुचिः पूर्वाननः पूर्वदिक्
काम्बोजाधिपतिस्तुलावृषभपश्चौदुम्बरैस्तर्पितः ।
सौम्यायः सुहृदम्बिका स्तुतिवशात्प्रीतोऽर्कचन्द्राहितो
नारी भोगकरश्शुभो भृगुसुतः कुर्यात् सदा मङ्गलम् ॥ ६॥
अथ शुक्रस्य मन्त्रः – ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः ॥ ६॥ (आगमशिरोमणि)
सौरिः कृष्णरुचिश्चपश्चिममुखः सौराष्ट्रपः काश्यपो नाथः
कुम्भमृगर्क्षयोः प्रियसुहृच्छुक्रज्ञयोर्गृध्रगः ।
षट्त्रिस्थश्शुभदोऽशुभो तनुगतिश्चापाकृतौ मण्डले
सन्तिष्ठन् चिरजीवितादि फलदः कुर्यात् सदा मङ्गलम् ॥ ७॥
अथ शनैश्चरस्य मन्त्रः – ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ॥ ७॥ (आगमलहरी )
राहुर्बर्बरदेशपो निऋऋतौ कृष्णाङ्ग शूर्पासनो
याम्याशाभिमुखश्च चन्द्ररविरुत् पैठीनसिः क्रौर्यवान् ।
षट्त्रिस्थश्शुभकृत्करालवदनः प्रीतश्च दूर्वाहुतौ
दुर्गापूजनतः प्रसन्नहृदयः कुर्यात् सदा मङ्गलम् ॥ ८॥
अथ राहोर्मन्त्रः – ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे राहवे रं ह्रीं श्रीं भैं स्वाहा ॥ ८॥ (आगमलहरी )
केतुर्जेमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थितः चित्राङ्क
ध्वजलाञ्छनो हि भगवान् याम्याननश्शोभनः ।
सन्तुष्टो गणनाथ पूजनवशात् गङ्गादितीर्थप्रदः
षट्त्रिस्थश्शुभकृच्च चित्रिततनुः कुर्यात् सदा मङ्गलम् ॥ ९॥
अथ केतु मन्त्रः – ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा ॥ ९॥ ॥ (मन्त्रमुक्तावली)
इति नवग्रहमन्त्राः सम्पूर्णाः ॥

