Spread the love

देवी लक्ष्मी अत्यंत दु:साध्य हैं. यह सबके द्वारा सिद्ध नहीं होती हैं लेकिन सरल भाव इनकी उपासना करने से ये अत्यंत शीघ्र प्रसन्न हो जाती है. यहाँ देवी के दो मन्त्र न्यास सहित दिए जा रहे हैं. ये मन्त्र बीज मन्त्र जैसे ही हैं लेकिन न्यास करके इन मन्त्रो से देवी पूजा कर इनका जप करने से ये मन्त्र फलदायी होते हैं. इन दो मन्त्रों में षडक्षरी श्रीमन्त्र अत्यन्त प्रभावशाली मन्त्र है.

चतुरक्षर लक्ष्मी मन्त्र –
मूलमन्त्रः – ऐं श्रीं ह्रीं क्लीं

विनियोग: अस्य श्रीचतुरक्षरलक्ष्मीमहामन्त्रस्य -भृगु ऋषि:, निचृच्छन्दः, श्रीलक्ष्मीः देवता मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः

ऋष्यादि न्यासः-
भृगु ऋषये नमः शिरसि, निचृच्छन्दसे नमः मुखे, श्रीलक्ष्मी देवतायै नमः हृदि , विनियोगाय नमः सर्वाङ्गे

करन्यासः-
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रःकरतलकरपृष्ठाभ्यां नमः ॥

ॐ श्रां ज्ञानाय हृदयाय नमः ।
ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा ।
ॐ श्रूं शक्त्यै शिखायै वषट् ।
ॐ श्रैं बलाय कवचाय हुं ।
ॐ श्रौं तेजसे नेत्राभ्यां वौषट् ।
ॐ श्रः वीर्याय अस्त्राय फट् ।
ॐ भूर्भुवस्युवः इति दिग्बन्धः ॥

ध्यानम् –
माणिक्यप्रतिमप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजैः,
हस्तग्राहितरत्नकुभसलिलैरासिच्यमानां मुदा ।
हस्ताब्जैर्वरदानमम्बुजयुगाभीतिर्दधानां हरेः,
कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजासनाम् ॥

पंचोपचार से पूजन कर इस मन्त्र चार लाख जप करें.

षडक्षरी श्रीमन्त्र-
मूल मन्त्र: ॐ श्रीं श्रियै नमः

विनियोग:-
अस्य श्रीमन्त्रस्य, भृगुः ऋषिः, निचृच्छन्दः, श्रीमहालक्ष्मीः देवता , ॐ बीजं- श्रीं शक्तिः -श्रियै कीलकम् सर्वार्थ सिद्धये जपे विनियोगः

ऋष्यादि न्यासः –
भृगु ऋषये नमः शिरसि, निचृच्छन्दसे नमः मुखे, श्रीमहालक्ष्मी देवतायै नमः हृदि , विनियोगाय नमः सर्वाङ्गे

करन्यासः-
ॐ श्रां अङ्गुष्टाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ श्रूं मध्यमाभ्यां नमः ।
ॐ श्रैं अनामिकाभ्यां नमः ।
ॐ श्रौं कनिष्ठिकाभ्यां नमः ।
ॐ श्रः करतलकरपृष्ठाभ्यांनमः ।
हृदयादिन्यासः
ॐ श्रां ज्ञानाय हृदयाय नमः ।
ॐ श्रीं ऐश्वर्याय शिरसे स्वाहा ।
ॐ श्रूं शक्त्यै शिखायै वषट् ।
ॐ श्रैं बलाय कवचाय हुं ।
ॐ श्रौं तेजसे नेत्राभ्यां वौषट् ।
ॐ श्रः वीर्याय अस्त्राय फट् ।
ॐ भूर्भुवस्सुवरोम् इति दिग्बन्धः ॥

ध्यान-
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां
पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥

इस मन्त्र का पूजन सहित छह लाख जप करना चाहिए.