Spread the love
श‍ृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १॥

सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः ।
खड्गखेटकधारी च वरदायकहस्तकः ॥ २॥

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान् ।
दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ ३॥

शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४॥

उल्कापातयिताशुली निधिपः कृष्णसर्पराट् ।
विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५॥

रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६॥

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७॥

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८॥
उपरागकरस्सूर्यहिमांषुच्छविहारकः ।
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९॥
कबन्धमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १०॥

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगङ्गास्नानदाता स्वगृहे प्रबलाढ्यकः ॥ ११॥

सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चन्द्रयुक्ते तु चण्डालजन्मसूचक एव तु ॥ १२॥

जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३॥

जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४॥

द्यूने कळत्रहन्ता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ १५॥

नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशःप्रदाता च अन्ते वैरप्रदायकः ॥ १६॥

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पञ्चमे धिषणाश‍ृङ्गदः स्वर्भानुर्बली तथा ॥ १७॥

महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८॥

पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घकृष्णोतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ १९॥

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात् ।
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१॥

॥ इति राहु अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्

राहु बीज मन्त्र
-
ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः ॥

अथ नामावली -

ॐ राहवे नमः ।
ॐ सैंहिकेयाय नमः ।
ॐ विधुन्तुदाय नमः ।
ॐ सुरशत्रवे नमः ।
ॐ तमसे नमः ।
ॐ फणिने नमः ।
ॐ गार्ग्यायनाय नमः ।
ॐ सुरापिने नमः ।
ॐ नीलजीमूतसङ्काशाय नमः ।
ॐ चतुर्भुजाय नमः । १०
ॐ खड्गखेटकधारिणे नमः ।
ॐ वरदायकहस्तकाय नमः ।
ॐ शूलायुधाय नमः ।
ॐ मेघवर्णाय नमः ।
ॐ कृष्णध्वजपताकावते नमः ।
ॐ दक्षिणाशामुखरताय नमः ।
ॐ तीक्ष्णदंष्ट्रकरालकाय नमः ।
ॐ शूर्पाकारासनस्थाय नमः ।
ॐ गोमेदाभरणप्रियाय नमः ।
ॐ माषप्रियाय नमः । २०
ॐ कश्यपर्षिनन्दनाय नमः ।
ॐ भुजगेश्वराय नमः ।
ॐ उल्कापातयित्रे नमः । उल्कापातजनये
ॐ शूलिने नमः ।
ॐ निधिपाय नमः ।
ॐ कृष्णसर्पराजे नमः ।
ॐ विषज्वालावृतास्याय अर्धशरीराय नमः ।
ॐ जाद्यसम्प्रदाय नमः । शात्रवप्रदाय
ॐ रवीन्दुभीकराय नमः ।
ॐ छायास्वरूपिणे नमः । ३०
ॐ कठिनाङ्गकाय नमः ।
ॐ द्विषच्चक्रच्छेदकाय नमः ।
ॐ करालास्याय नमः ।
ॐ भयङ्कराय नमः ।
ॐ क्रूरकर्मणे नमः ।
ॐ तमोरूपाय नमः ।
ॐ श्यामात्मने नमः ।
ॐ नीललोहिताय नमः ।
ॐ किरीटिणे नमः ।
ॐ नीलवसनाय नमः । ४०
ॐ शनिसमान्तवर्त्मगाय नमः ।
ॐ चाण्डालवर्णाय नमः ।
ॐ अश्व्यर्क्षभवाय नमः ।
ॐ मेषभवाय नमः ।
ॐ शनिवत्फलदाय नमः ।
ॐ शूराय नमः ।
ॐ अपसव्यगतये नमः ।
ॐ उपरागकराय नमः ।
ॐ सूर्यहिमांशुच्छविहारकाय नमः । सोमसूर्यच्छविविमर्दकाय
ॐ नीलपुष्पविहाराय नमः । ५०
ॐ ग्रहश्रेष्ठाय नमः ।
ॐ अष्टमग्रहाय नमः ।
ॐ कबन्धमात्रदेहाय नमः ।
ॐ यातुधानकुलोद्भवाय नमः ।
ॐ गोविन्दवरपात्राय नमः ।
ॐ देवजातिप्रविष्टकाय नमः ।
ॐ क्रूराय नमः ।
ॐ घोराय नमः ।
ॐ शनेर्मित्राय नमः ।
ॐ शुक्रमित्राय नमः । ६०
ॐ अगोचराय नमः ।
ॐ माने गङ्गास्नानदात्रे नमः ।
ॐ स्वगृहे प्रबलाढ्यकाय नमः । प्रबलाढ्यदाय
ॐ सद्गृहेऽन्यबलधृते नमः ।
ॐ चतुर्थे मातृनाशकाय नमः ।
ॐ चन्द्रयुक्ते चण्डालजन्मसूचकाय नमः ।
ॐ जन्मसिंहे नमः । सिंहजन्मने
ॐ राज्यदात्रे नमः ।
ॐ महाकायाय नमः ।
ॐ जन्मकर्त्रे नमः । ७०
ॐ विधुरिपवे नमः ।
ॐ मत्तको ज्ञानदाय नमः । मत्तगाज्ञानदायकाय
ॐ जन्मकन्याराज्यदात्रे नमः ।
ॐ जन्महानिदाय नमः ।
ॐ नवमे पितृहन्त्रे नमः ।
ॐ पञ्चमे शोकदायकाय नमः ।
ॐ द्यूने कलत्रहन्त्रे नमः ।
ॐ सप्तमे कलहप्रदाय नमः ।
ॐ षष्ठे वित्तदात्रे नमः ।
ॐ चतुर्थे वैरदायकाय नमः । ८०
ॐ नवमे पापदात्रे नमः ।
ॐ दशमे शोकदायकाय नमः ।
ॐ आदौ यशः प्रदात्रे नमः ।
ॐ अन्ते वैरप्रदायकाय नमः ।
ॐ कालात्मने नमः ।
ॐ गोचराचाराय नमः ।
ॐ धने ककुत्प्रदाय नमः ।
ॐ पञ्चमे धिशणाश‍ृङ्गदाय नमः ।
ॐ स्वर्भानवे नमः ।
ॐ बलिने नमः । ९०
ॐ महासौख्यप्रदायिने नमः ।
ॐ चन्द्रवैरिणे नमः ।
ॐ शाश्वताय नमः ।
ॐ सुरशत्रवे नमः ।
ॐ पापग्रहाय नमः ।
ॐ शाम्भवाय नमः ।
ॐ पूज्यकाय नमः ।
ॐ पाटीरपूरणाय नमः ।
ॐ पैठीनसकुलोद्भवाय नमः ।
ॐ भक्तरक्षाय नमः । १००
ॐ राहुमूर्तये नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ।
ॐ दीर्घाय नमः ।
ॐ कृष्णाय नमः ।
ॐ अतनवे नमः ।
ॐ विष्णुनेत्रारये नमः ।
ॐ देवाय नमः ।
ॐ दानवाय नमः ।