Spread the love

श्रीकृष्णजन्माष्टमी नित्यानन्दैक्रसं सच्चिन्मात्रं स्वयञ्ज्योतिः।
पुरूषोत्तममजमीशं वन्दे श्रीयाद्वापगेम् ॥

मैं उन परम पुरुष, अजन्मा भगवान, स्वयं प्रकाशवान, यदुवंशियों के परमेश्वर कृष्ण की वन्दना करता हूँ, जिनका स्वरूप अस्तित्व और चेतना है, तथा जिनका सार पूर्णतः शाश्वत आनन्द है।

श्रीकृष्ण जन्म के समय उनकी माता देवकी द्वारा की गई स्तुति जन्माष्टमी पर पूजा के समय अवश्य करना चाहिए. इससे श्री कृष्ण जी तुरंत प्रसन्न होते हैं. यह छोटी स्तुति सिर्फ चार श्लोक में निबद्ध है जो भागवत के दशम स्कन्ध में है –

देवकीकृत श्रीकृष्णजन्म स्तुति –

रूपं यत्तत्प्राहुरव्यक्तमाद्यं ब्रह्मज्योतिर्निर्गुणं निर्विकारम् ।
सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद्विष्णुरध्यात्मदीपः ॥ १॥

नष्टे लोके द्विपरार्धावसाने महाभूतेष्वादिभूतं गतेषु ।
व्यक्तेऽव्यक्तं कालवेगेन याते भवानेकः शिष्यते शेषसंज्ञः ॥ २॥

योऽयं कालस्तस्य तेऽव्यक्तबन्धोश्चेष्टामाहुश्चेष्टते येन विश्वम् ।
निमेषादिर्वत्सरान्तो महीयांस्तं त्वीशानं क्षेमधाम प्रपद्ये ॥ ३॥

मर्त्यो मृत्युव्यालभीतः पलायन्सर्वांल्लोकान्निर्वृतिं नाध्यगच्छत् ।
त्वत्पादाब्जं पाप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥ ४॥

इति श्रीमद्भागवते दशमस्कन्धे तृतीयाध्यायान्तर्गता
                         देवकीकृता स्तुतिः समाप्ता ।