Spread the love
कक्षीवानुवाच -
वासुदेव नमस्तेऽस्तु गोविन्द पुरुषोत्तम ।
दीनवत्सल दीनेश द्वारकेश परेश्वर ॥ १॥

ध्रुवे ध्रुवपदं दात्रे प्रह्लादस्यार्तिहारिणे ।
गजस्योद्धारिणे तुभ्यं बलेर्बलिविदे नमः ॥ २॥

द्रौपदीचीरसन्तानकारिणे हरये नमः ।
गराग्निवनवासेभ्यः पाण्डवानां सहायिने ॥ ३॥

यादवत्राणकर्त्रे च शक्रादाभीररक्षिणे ।
गुरुमातृद्विजानां च पुत्रदात्रे नमो नमः ॥ ४॥

जरासन्धनिरोधार्तनृपाणां मोक्षकारिणे ।
नृगस्योद्धारिणे साक्षात्सुदाम्नो दैन्यहारिणे ॥ ५॥

वासुदेवाय कृष्णाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः ॥ ६॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ७॥

इति गर्गसंहितायां द्वारकाखण्डे द्वादशाध्यायान्तर्गता
त्रितमुनिशिष्येन कक्षीवता कृता विष्णुस्तुतिः  समाप्ता ॥
Garga Samhita, Dwarakakhanda, Adhaya 12 verses 13-19